Declension table of ?sanavitta

Deva

NeuterSingularDualPlural
Nominativesanavittam sanavitte sanavittāni
Vocativesanavitta sanavitte sanavittāni
Accusativesanavittam sanavitte sanavittāni
Instrumentalsanavittena sanavittābhyām sanavittaiḥ
Dativesanavittāya sanavittābhyām sanavittebhyaḥ
Ablativesanavittāt sanavittābhyām sanavittebhyaḥ
Genitivesanavittasya sanavittayoḥ sanavittānām
Locativesanavitte sanavittayoḥ sanavitteṣu

Compound sanavitta -

Adverb -sanavittam -sanavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria