Declension table of ?sanavanīta

Deva

NeuterSingularDualPlural
Nominativesanavanītam sanavanīte sanavanītāni
Vocativesanavanīta sanavanīte sanavanītāni
Accusativesanavanītam sanavanīte sanavanītāni
Instrumentalsanavanītena sanavanītābhyām sanavanītaiḥ
Dativesanavanītāya sanavanītābhyām sanavanītebhyaḥ
Ablativesanavanītāt sanavanītābhyām sanavanītebhyaḥ
Genitivesanavanītasya sanavanītayoḥ sanavanītānām
Locativesanavanīte sanavanītayoḥ sanavanīteṣu

Compound sanavanīta -

Adverb -sanavanītam -sanavanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria