Declension table of ?sanatsujātavedānta

Deva

MasculineSingularDualPlural
Nominativesanatsujātavedāntaḥ sanatsujātavedāntau sanatsujātavedāntāḥ
Vocativesanatsujātavedānta sanatsujātavedāntau sanatsujātavedāntāḥ
Accusativesanatsujātavedāntam sanatsujātavedāntau sanatsujātavedāntān
Instrumentalsanatsujātavedāntena sanatsujātavedāntābhyām sanatsujātavedāntaiḥ sanatsujātavedāntebhiḥ
Dativesanatsujātavedāntāya sanatsujātavedāntābhyām sanatsujātavedāntebhyaḥ
Ablativesanatsujātavedāntāt sanatsujātavedāntābhyām sanatsujātavedāntebhyaḥ
Genitivesanatsujātavedāntasya sanatsujātavedāntayoḥ sanatsujātavedāntānām
Locativesanatsujātavedānte sanatsujātavedāntayoḥ sanatsujātavedānteṣu

Compound sanatsujātavedānta -

Adverb -sanatsujātavedāntam -sanatsujātavedāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria