Declension table of ?sanatkumārasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesanatkumārasaṃhitā sanatkumārasaṃhite sanatkumārasaṃhitāḥ
Vocativesanatkumārasaṃhite sanatkumārasaṃhite sanatkumārasaṃhitāḥ
Accusativesanatkumārasaṃhitām sanatkumārasaṃhite sanatkumārasaṃhitāḥ
Instrumentalsanatkumārasaṃhitayā sanatkumārasaṃhitābhyām sanatkumārasaṃhitābhiḥ
Dativesanatkumārasaṃhitāyai sanatkumārasaṃhitābhyām sanatkumārasaṃhitābhyaḥ
Ablativesanatkumārasaṃhitāyāḥ sanatkumārasaṃhitābhyām sanatkumārasaṃhitābhyaḥ
Genitivesanatkumārasaṃhitāyāḥ sanatkumārasaṃhitayoḥ sanatkumārasaṃhitānām
Locativesanatkumārasaṃhitāyām sanatkumārasaṃhitayoḥ sanatkumārasaṃhitāsu

Adverb -sanatkumārasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria