Declension table of ?sanatkumāraja

Deva

MasculineSingularDualPlural
Nominativesanatkumārajaḥ sanatkumārajau sanatkumārajāḥ
Vocativesanatkumāraja sanatkumārajau sanatkumārajāḥ
Accusativesanatkumārajam sanatkumārajau sanatkumārajān
Instrumentalsanatkumārajena sanatkumārajābhyām sanatkumārajaiḥ sanatkumārajebhiḥ
Dativesanatkumārajāya sanatkumārajābhyām sanatkumārajebhyaḥ
Ablativesanatkumārajāt sanatkumārajābhyām sanatkumārajebhyaḥ
Genitivesanatkumārajasya sanatkumārajayoḥ sanatkumārajānām
Locativesanatkumāraje sanatkumārajayoḥ sanatkumārajeṣu

Compound sanatkumāraja -

Adverb -sanatkumārajam -sanatkumārajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria