Declension table of ?sanarmahāsa

Deva

NeuterSingularDualPlural
Nominativesanarmahāsam sanarmahāse sanarmahāsāni
Vocativesanarmahāsa sanarmahāse sanarmahāsāni
Accusativesanarmahāsam sanarmahāse sanarmahāsāni
Instrumentalsanarmahāsena sanarmahāsābhyām sanarmahāsaiḥ
Dativesanarmahāsāya sanarmahāsābhyām sanarmahāsebhyaḥ
Ablativesanarmahāsāt sanarmahāsābhyām sanarmahāsebhyaḥ
Genitivesanarmahāsasya sanarmahāsayoḥ sanarmahāsānām
Locativesanarmahāse sanarmahāsayoḥ sanarmahāseṣu

Compound sanarmahāsa -

Adverb -sanarmahāsam -sanarmahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria