Declension table of ?sanarmahāsa

Deva

MasculineSingularDualPlural
Nominativesanarmahāsaḥ sanarmahāsau sanarmahāsāḥ
Vocativesanarmahāsa sanarmahāsau sanarmahāsāḥ
Accusativesanarmahāsam sanarmahāsau sanarmahāsān
Instrumentalsanarmahāsena sanarmahāsābhyām sanarmahāsaiḥ sanarmahāsebhiḥ
Dativesanarmahāsāya sanarmahāsābhyām sanarmahāsebhyaḥ
Ablativesanarmahāsāt sanarmahāsābhyām sanarmahāsebhyaḥ
Genitivesanarmahāsasya sanarmahāsayoḥ sanarmahāsānām
Locativesanarmahāse sanarmahāsayoḥ sanarmahāseṣu

Compound sanarmahāsa -

Adverb -sanarmahāsam -sanarmahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria