Declension table of ?sanandī

Deva

FeminineSingularDualPlural
Nominativesanandī sanandyau sanandyaḥ
Vocativesanandi sanandyau sanandyaḥ
Accusativesanandīm sanandyau sanandīḥ
Instrumentalsanandyā sanandībhyām sanandībhiḥ
Dativesanandyai sanandībhyām sanandībhyaḥ
Ablativesanandyāḥ sanandībhyām sanandībhyaḥ
Genitivesanandyāḥ sanandyoḥ sanandīnām
Locativesanandyām sanandyoḥ sanandīṣu

Compound sanandi - sanandī -

Adverb -sanandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria