Declension table of ?sananda

Deva

MasculineSingularDualPlural
Nominativesanandaḥ sanandau sanandāḥ
Vocativesananda sanandau sanandāḥ
Accusativesanandam sanandau sanandān
Instrumentalsanandena sanandābhyām sanandaiḥ sanandebhiḥ
Dativesanandāya sanandābhyām sanandebhyaḥ
Ablativesanandāt sanandābhyām sanandebhyaḥ
Genitivesanandasya sanandayoḥ sanandānām
Locativesanande sanandayoḥ sanandeṣu

Compound sananda -

Adverb -sanandam -sanandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria