Declension table of ?sanaladānalada

Deva

MasculineSingularDualPlural
Nominativesanaladānaladaḥ sanaladānaladau sanaladānaladāḥ
Vocativesanaladānalada sanaladānaladau sanaladānaladāḥ
Accusativesanaladānaladam sanaladānaladau sanaladānaladān
Instrumentalsanaladānaladena sanaladānaladābhyām sanaladānaladaiḥ sanaladānaladebhiḥ
Dativesanaladānaladāya sanaladānaladābhyām sanaladānaladebhyaḥ
Ablativesanaladānaladāt sanaladānaladābhyām sanaladānaladebhyaḥ
Genitivesanaladānaladasya sanaladānaladayoḥ sanaladānaladānām
Locativesanaladānalade sanaladānaladayoḥ sanaladānaladeṣu

Compound sanaladānalada -

Adverb -sanaladānaladam -sanaladānaladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria