Declension table of ?sanakasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesanakasaṃhitā sanakasaṃhite sanakasaṃhitāḥ
Vocativesanakasaṃhite sanakasaṃhite sanakasaṃhitāḥ
Accusativesanakasaṃhitām sanakasaṃhite sanakasaṃhitāḥ
Instrumentalsanakasaṃhitayā sanakasaṃhitābhyām sanakasaṃhitābhiḥ
Dativesanakasaṃhitāyai sanakasaṃhitābhyām sanakasaṃhitābhyaḥ
Ablativesanakasaṃhitāyāḥ sanakasaṃhitābhyām sanakasaṃhitābhyaḥ
Genitivesanakasaṃhitāyāḥ sanakasaṃhitayoḥ sanakasaṃhitānām
Locativesanakasaṃhitāyām sanakasaṃhitayoḥ sanakasaṃhitāsu

Adverb -sanakasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria