Declension table of ?sanadvāja

Deva

MasculineSingularDualPlural
Nominativesanadvājaḥ sanadvājau sanadvājāḥ
Vocativesanadvāja sanadvājau sanadvājāḥ
Accusativesanadvājam sanadvājau sanadvājān
Instrumentalsanadvājena sanadvājābhyām sanadvājaiḥ sanadvājebhiḥ
Dativesanadvājāya sanadvājābhyām sanadvājebhyaḥ
Ablativesanadvājāt sanadvājābhyām sanadvājebhyaḥ
Genitivesanadvājasya sanadvājayoḥ sanadvājānām
Locativesanadvāje sanadvājayoḥ sanadvājeṣu

Compound sanadvāja -

Adverb -sanadvājam -sanadvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria