Declension table of ?sanadīgirikānanā

Deva

FeminineSingularDualPlural
Nominativesanadīgirikānanā sanadīgirikānane sanadīgirikānanāḥ
Vocativesanadīgirikānane sanadīgirikānane sanadīgirikānanāḥ
Accusativesanadīgirikānanām sanadīgirikānane sanadīgirikānanāḥ
Instrumentalsanadīgirikānanayā sanadīgirikānanābhyām sanadīgirikānanābhiḥ
Dativesanadīgirikānanāyai sanadīgirikānanābhyām sanadīgirikānanābhyaḥ
Ablativesanadīgirikānanāyāḥ sanadīgirikānanābhyām sanadīgirikānanābhyaḥ
Genitivesanadīgirikānanāyāḥ sanadīgirikānanayoḥ sanadīgirikānanānām
Locativesanadīgirikānanāyām sanadīgirikānanayoḥ sanadīgirikānanāsu

Adverb -sanadīgirikānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria