Declension table of ?sanāthatā

Deva

FeminineSingularDualPlural
Nominativesanāthatā sanāthate sanāthatāḥ
Vocativesanāthate sanāthate sanāthatāḥ
Accusativesanāthatām sanāthate sanāthatāḥ
Instrumentalsanāthatayā sanāthatābhyām sanāthatābhiḥ
Dativesanāthatāyai sanāthatābhyām sanāthatābhyaḥ
Ablativesanāthatāyāḥ sanāthatābhyām sanāthatābhyaḥ
Genitivesanāthatāyāḥ sanāthatayoḥ sanāthatānām
Locativesanāthatāyām sanāthatayoḥ sanāthatāsu

Adverb -sanāthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria