Declension table of ?sanātanasiddhānta

Deva

MasculineSingularDualPlural
Nominativesanātanasiddhāntaḥ sanātanasiddhāntau sanātanasiddhāntāḥ
Vocativesanātanasiddhānta sanātanasiddhāntau sanātanasiddhāntāḥ
Accusativesanātanasiddhāntam sanātanasiddhāntau sanātanasiddhāntān
Instrumentalsanātanasiddhāntena sanātanasiddhāntābhyām sanātanasiddhāntaiḥ sanātanasiddhāntebhiḥ
Dativesanātanasiddhāntāya sanātanasiddhāntābhyām sanātanasiddhāntebhyaḥ
Ablativesanātanasiddhāntāt sanātanasiddhāntābhyām sanātanasiddhāntebhyaḥ
Genitivesanātanasiddhāntasya sanātanasiddhāntayoḥ sanātanasiddhāntānām
Locativesanātanasiddhānte sanātanasiddhāntayoḥ sanātanasiddhānteṣu

Compound sanātanasiddhānta -

Adverb -sanātanasiddhāntam -sanātanasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria