Declension table of sanātana

Deva

NeuterSingularDualPlural
Nominativesanātanam sanātane sanātanāni
Vocativesanātana sanātane sanātanāni
Accusativesanātanam sanātane sanātanāni
Instrumentalsanātanena sanātanābhyām sanātanaiḥ
Dativesanātanāya sanātanābhyām sanātanebhyaḥ
Ablativesanātanāt sanātanābhyām sanātanebhyaḥ
Genitivesanātanasya sanātanayoḥ sanātanānām
Locativesanātane sanātanayoḥ sanātaneṣu

Compound sanātana -

Adverb -sanātanam -sanātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria