Declension table of sanātana

Deva

MasculineSingularDualPlural
Nominativesanātanaḥ sanātanau sanātanāḥ
Vocativesanātana sanātanau sanātanāḥ
Accusativesanātanam sanātanau sanātanān
Instrumentalsanātanena sanātanābhyām sanātanaiḥ sanātanebhiḥ
Dativesanātanāya sanātanābhyām sanātanebhyaḥ
Ablativesanātanāt sanātanābhyām sanātanebhyaḥ
Genitivesanātanasya sanātanayoḥ sanātanānām
Locativesanātane sanātanayoḥ sanātaneṣu

Compound sanātana -

Adverb -sanātanam -sanātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria