Declension table of ?sanārāśaṃsa

Deva

NeuterSingularDualPlural
Nominativesanārāśaṃsam sanārāśaṃse sanārāśaṃsāni
Vocativesanārāśaṃsa sanārāśaṃse sanārāśaṃsāni
Accusativesanārāśaṃsam sanārāśaṃse sanārāśaṃsāni
Instrumentalsanārāśaṃsena sanārāśaṃsābhyām sanārāśaṃsaiḥ
Dativesanārāśaṃsāya sanārāśaṃsābhyām sanārāśaṃsebhyaḥ
Ablativesanārāśaṃsāt sanārāśaṃsābhyām sanārāśaṃsebhyaḥ
Genitivesanārāśaṃsasya sanārāśaṃsayoḥ sanārāśaṃsānām
Locativesanārāśaṃse sanārāśaṃsayoḥ sanārāśaṃseṣu

Compound sanārāśaṃsa -

Adverb -sanārāśaṃsam -sanārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria