Declension table of ?sanārāśaṃsa

Deva

MasculineSingularDualPlural
Nominativesanārāśaṃsaḥ sanārāśaṃsau sanārāśaṃsāḥ
Vocativesanārāśaṃsa sanārāśaṃsau sanārāśaṃsāḥ
Accusativesanārāśaṃsam sanārāśaṃsau sanārāśaṃsān
Instrumentalsanārāśaṃsena sanārāśaṃsābhyām sanārāśaṃsaiḥ sanārāśaṃsebhiḥ
Dativesanārāśaṃsāya sanārāśaṃsābhyām sanārāśaṃsebhyaḥ
Ablativesanārāśaṃsāt sanārāśaṃsābhyām sanārāśaṃsebhyaḥ
Genitivesanārāśaṃsasya sanārāśaṃsayoḥ sanārāśaṃsānām
Locativesanārāśaṃse sanārāśaṃsayoḥ sanārāśaṃseṣu

Compound sanārāśaṃsa -

Adverb -sanārāśaṃsam -sanārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria