Declension table of ?sanāmaka

Deva

NeuterSingularDualPlural
Nominativesanāmakam sanāmake sanāmakāni
Vocativesanāmaka sanāmake sanāmakāni
Accusativesanāmakam sanāmake sanāmakāni
Instrumentalsanāmakena sanāmakābhyām sanāmakaiḥ
Dativesanāmakāya sanāmakābhyām sanāmakebhyaḥ
Ablativesanāmakāt sanāmakābhyām sanāmakebhyaḥ
Genitivesanāmakasya sanāmakayoḥ sanāmakānām
Locativesanāmake sanāmakayoḥ sanāmakeṣu

Compound sanāmaka -

Adverb -sanāmakam -sanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria