Declension table of ?sanāmaka

Deva

MasculineSingularDualPlural
Nominativesanāmakaḥ sanāmakau sanāmakāḥ
Vocativesanāmaka sanāmakau sanāmakāḥ
Accusativesanāmakam sanāmakau sanāmakān
Instrumentalsanāmakena sanāmakābhyām sanāmakaiḥ sanāmakebhiḥ
Dativesanāmakāya sanāmakābhyām sanāmakebhyaḥ
Ablativesanāmakāt sanāmakābhyām sanāmakebhyaḥ
Genitivesanāmakasya sanāmakayoḥ sanāmakānām
Locativesanāmake sanāmakayoḥ sanāmakeṣu

Compound sanāmaka -

Adverb -sanāmakam -sanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria