Declension table of ?sanāmagrāha

Deva

MasculineSingularDualPlural
Nominativesanāmagrāhaḥ sanāmagrāhau sanāmagrāhāḥ
Vocativesanāmagrāha sanāmagrāhau sanāmagrāhāḥ
Accusativesanāmagrāham sanāmagrāhau sanāmagrāhān
Instrumentalsanāmagrāheṇa sanāmagrāhābhyām sanāmagrāhaiḥ sanāmagrāhebhiḥ
Dativesanāmagrāhāya sanāmagrāhābhyām sanāmagrāhebhyaḥ
Ablativesanāmagrāhāt sanāmagrāhābhyām sanāmagrāhebhyaḥ
Genitivesanāmagrāhasya sanāmagrāhayoḥ sanāmagrāhāṇām
Locativesanāmagrāhe sanāmagrāhayoḥ sanāmagrāheṣu

Compound sanāmagrāha -

Adverb -sanāmagrāham -sanāmagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria