Declension table of ?sanāla

Deva

NeuterSingularDualPlural
Nominativesanālam sanāle sanālāni
Vocativesanāla sanāle sanālāni
Accusativesanālam sanāle sanālāni
Instrumentalsanālena sanālābhyām sanālaiḥ
Dativesanālāya sanālābhyām sanālebhyaḥ
Ablativesanālāt sanālābhyām sanālebhyaḥ
Genitivesanālasya sanālayoḥ sanālānām
Locativesanāle sanālayoḥ sanāleṣu

Compound sanāla -

Adverb -sanālam -sanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria