Declension table of ?sanākavanita

Deva

NeuterSingularDualPlural
Nominativesanākavanitam sanākavanite sanākavanitāni
Vocativesanākavanita sanākavanite sanākavanitāni
Accusativesanākavanitam sanākavanite sanākavanitāni
Instrumentalsanākavanitena sanākavanitābhyām sanākavanitaiḥ
Dativesanākavanitāya sanākavanitābhyām sanākavanitebhyaḥ
Ablativesanākavanitāt sanākavanitābhyām sanākavanitebhyaḥ
Genitivesanākavanitasya sanākavanitayoḥ sanākavanitānām
Locativesanākavanite sanākavanitayoḥ sanākavaniteṣu

Compound sanākavanita -

Adverb -sanākavanitam -sanākavanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria