Declension table of ?sanākavanita

Deva

MasculineSingularDualPlural
Nominativesanākavanitaḥ sanākavanitau sanākavanitāḥ
Vocativesanākavanita sanākavanitau sanākavanitāḥ
Accusativesanākavanitam sanākavanitau sanākavanitān
Instrumentalsanākavanitena sanākavanitābhyām sanākavanitaiḥ sanākavanitebhiḥ
Dativesanākavanitāya sanākavanitābhyām sanākavanitebhyaḥ
Ablativesanākavanitāt sanākavanitābhyām sanākavanitebhyaḥ
Genitivesanākavanitasya sanākavanitayoḥ sanākavanitānām
Locativesanākavanite sanākavanitayoḥ sanākavaniteṣu

Compound sanākavanita -

Adverb -sanākavanitam -sanākavanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria