Declension table of ?sanājū

Deva

MasculineSingularDualPlural
Nominativesanājūḥ sanājvā sanājvaḥ
Vocativesanāju sanājvā sanājvaḥ
Accusativesanājvam sanājvā sanājvaḥ
Instrumentalsanājvā sanājūbhyām sanājūbhiḥ
Dativesanājve sanājūbhyām sanājūbhyaḥ
Ablativesanājvaḥ sanājūbhyām sanājūbhyaḥ
Genitivesanājvaḥ sanājvoḥ sanājūnām
Locativesanājvi sanājvoḥ sanājūṣu

Compound sanājū -

Adverb -sanāju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria