Declension table of sanābhi

Deva

MasculineSingularDualPlural
Nominativesanābhiḥ sanābhī sanābhayaḥ
Vocativesanābhe sanābhī sanābhayaḥ
Accusativesanābhim sanābhī sanābhīn
Instrumentalsanābhinā sanābhibhyām sanābhibhiḥ
Dativesanābhaye sanābhibhyām sanābhibhyaḥ
Ablativesanābheḥ sanābhibhyām sanābhibhyaḥ
Genitivesanābheḥ sanābhyoḥ sanābhīnām
Locativesanābhau sanābhyoḥ sanābhiṣu

Compound sanābhi -

Adverb -sanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria