Declension table of ?sanaḥśruta

Deva

NeuterSingularDualPlural
Nominativesanaḥśrutam sanaḥśrute sanaḥśrutāni
Vocativesanaḥśruta sanaḥśrute sanaḥśrutāni
Accusativesanaḥśrutam sanaḥśrute sanaḥśrutāni
Instrumentalsanaḥśrutena sanaḥśrutābhyām sanaḥśrutaiḥ
Dativesanaḥśrutāya sanaḥśrutābhyām sanaḥśrutebhyaḥ
Ablativesanaḥśrutāt sanaḥśrutābhyām sanaḥśrutebhyaḥ
Genitivesanaḥśrutasya sanaḥśrutayoḥ sanaḥśrutānām
Locativesanaḥśrute sanaḥśrutayoḥ sanaḥśruteṣu

Compound sanaḥśruta -

Adverb -sanaḥśrutam -sanaḥśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria