Declension table of ?sanaḥśruta

Deva

MasculineSingularDualPlural
Nominativesanaḥśrutaḥ sanaḥśrutau sanaḥśrutāḥ
Vocativesanaḥśruta sanaḥśrutau sanaḥśrutāḥ
Accusativesanaḥśrutam sanaḥśrutau sanaḥśrutān
Instrumentalsanaḥśrutena sanaḥśrutābhyām sanaḥśrutaiḥ sanaḥśrutebhiḥ
Dativesanaḥśrutāya sanaḥśrutābhyām sanaḥśrutebhyaḥ
Ablativesanaḥśrutāt sanaḥśrutābhyām sanaḥśrutebhyaḥ
Genitivesanaḥśrutasya sanaḥśrutayoḥ sanaḥśrutānām
Locativesanaḥśrute sanaḥśrutayoḥ sanaḥśruteṣu

Compound sanaḥśruta -

Adverb -sanaḥśrutam -sanaḥśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria