Declension table of ?samyaktvaprakāśa

Deva

MasculineSingularDualPlural
Nominativesamyaktvaprakāśaḥ samyaktvaprakāśau samyaktvaprakāśāḥ
Vocativesamyaktvaprakāśa samyaktvaprakāśau samyaktvaprakāśāḥ
Accusativesamyaktvaprakāśam samyaktvaprakāśau samyaktvaprakāśān
Instrumentalsamyaktvaprakāśena samyaktvaprakāśābhyām samyaktvaprakāśaiḥ samyaktvaprakāśebhiḥ
Dativesamyaktvaprakāśāya samyaktvaprakāśābhyām samyaktvaprakāśebhyaḥ
Ablativesamyaktvaprakāśāt samyaktvaprakāśābhyām samyaktvaprakāśebhyaḥ
Genitivesamyaktvaprakāśasya samyaktvaprakāśayoḥ samyaktvaprakāśānām
Locativesamyaktvaprakāśe samyaktvaprakāśayoḥ samyaktvaprakāśeṣu

Compound samyaktvaprakāśa -

Adverb -samyaktvaprakāśam -samyaktvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria