Declension table of ?samyaktvādhyayana

Deva

NeuterSingularDualPlural
Nominativesamyaktvādhyayanam samyaktvādhyayane samyaktvādhyayanāni
Vocativesamyaktvādhyayana samyaktvādhyayane samyaktvādhyayanāni
Accusativesamyaktvādhyayanam samyaktvādhyayane samyaktvādhyayanāni
Instrumentalsamyaktvādhyayanena samyaktvādhyayanābhyām samyaktvādhyayanaiḥ
Dativesamyaktvādhyayanāya samyaktvādhyayanābhyām samyaktvādhyayanebhyaḥ
Ablativesamyaktvādhyayanāt samyaktvādhyayanābhyām samyaktvādhyayanebhyaḥ
Genitivesamyaktvādhyayanasya samyaktvādhyayanayoḥ samyaktvādhyayanānām
Locativesamyaktvādhyayane samyaktvādhyayanayoḥ samyaktvādhyayaneṣu

Compound samyaktvādhyayana -

Adverb -samyaktvādhyayanam -samyaktvādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria