Declension table of ?samyaktvādhyāpana

Deva

NeuterSingularDualPlural
Nominativesamyaktvādhyāpanam samyaktvādhyāpane samyaktvādhyāpanāni
Vocativesamyaktvādhyāpana samyaktvādhyāpane samyaktvādhyāpanāni
Accusativesamyaktvādhyāpanam samyaktvādhyāpane samyaktvādhyāpanāni
Instrumentalsamyaktvādhyāpanena samyaktvādhyāpanābhyām samyaktvādhyāpanaiḥ
Dativesamyaktvādhyāpanāya samyaktvādhyāpanābhyām samyaktvādhyāpanebhyaḥ
Ablativesamyaktvādhyāpanāt samyaktvādhyāpanābhyām samyaktvādhyāpanebhyaḥ
Genitivesamyaktvādhyāpanasya samyaktvādhyāpanayoḥ samyaktvādhyāpanānām
Locativesamyaktvādhyāpane samyaktvādhyāpanayoḥ samyaktvādhyāpaneṣu

Compound samyaktvādhyāpana -

Adverb -samyaktvādhyāpanam -samyaktvādhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria