Declension table of ?samyaksatya

Deva

MasculineSingularDualPlural
Nominativesamyaksatyaḥ samyaksatyau samyaksatyāḥ
Vocativesamyaksatya samyaksatyau samyaksatyāḥ
Accusativesamyaksatyam samyaksatyau samyaksatyān
Instrumentalsamyaksatyena samyaksatyābhyām samyaksatyaiḥ samyaksatyebhiḥ
Dativesamyaksatyāya samyaksatyābhyām samyaksatyebhyaḥ
Ablativesamyaksatyāt samyaksatyābhyām samyaksatyebhyaḥ
Genitivesamyaksatyasya samyaksatyayoḥ samyaksatyānām
Locativesamyaksatye samyaksatyayoḥ samyaksatyeṣu

Compound samyaksatya -

Adverb -samyaksatyam -samyaksatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria