Declension table of ?samyakprahāṇa

Deva

NeuterSingularDualPlural
Nominativesamyakprahāṇam samyakprahāṇe samyakprahāṇāni
Vocativesamyakprahāṇa samyakprahāṇe samyakprahāṇāni
Accusativesamyakprahāṇam samyakprahāṇe samyakprahāṇāni
Instrumentalsamyakprahāṇena samyakprahāṇābhyām samyakprahāṇaiḥ
Dativesamyakprahāṇāya samyakprahāṇābhyām samyakprahāṇebhyaḥ
Ablativesamyakprahāṇāt samyakprahāṇābhyām samyakprahāṇebhyaḥ
Genitivesamyakprahāṇasya samyakprahāṇayoḥ samyakprahāṇānām
Locativesamyakprahāṇe samyakprahāṇayoḥ samyakprahāṇeṣu

Compound samyakprahāṇa -

Adverb -samyakprahāṇam -samyakprahāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria