Declension table of ?samyakpraṇidhāna

Deva

NeuterSingularDualPlural
Nominativesamyakpraṇidhānam samyakpraṇidhāne samyakpraṇidhānāni
Vocativesamyakpraṇidhāna samyakpraṇidhāne samyakpraṇidhānāni
Accusativesamyakpraṇidhānam samyakpraṇidhāne samyakpraṇidhānāni
Instrumentalsamyakpraṇidhānena samyakpraṇidhānābhyām samyakpraṇidhānaiḥ
Dativesamyakpraṇidhānāya samyakpraṇidhānābhyām samyakpraṇidhānebhyaḥ
Ablativesamyakpraṇidhānāt samyakpraṇidhānābhyām samyakpraṇidhānebhyaḥ
Genitivesamyakpraṇidhānasya samyakpraṇidhānayoḥ samyakpraṇidhānānām
Locativesamyakpraṇidhāne samyakpraṇidhānayoḥ samyakpraṇidhāneṣu

Compound samyakpraṇidhāna -

Adverb -samyakpraṇidhānam -samyakpraṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria