Declension table of ?samyakpālana

Deva

NeuterSingularDualPlural
Nominativesamyakpālanam samyakpālane samyakpālanāni
Vocativesamyakpālana samyakpālane samyakpālanāni
Accusativesamyakpālanam samyakpālane samyakpālanāni
Instrumentalsamyakpālanena samyakpālanābhyām samyakpālanaiḥ
Dativesamyakpālanāya samyakpālanābhyām samyakpālanebhyaḥ
Ablativesamyakpālanāt samyakpālanābhyām samyakpālanebhyaḥ
Genitivesamyakpālanasya samyakpālanayoḥ samyakpālanānām
Locativesamyakpālane samyakpālanayoḥ samyakpālaneṣu

Compound samyakpālana -

Adverb -samyakpālanam -samyakpālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria