Declension table of ?samyagvyavasita

Deva

NeuterSingularDualPlural
Nominativesamyagvyavasitam samyagvyavasite samyagvyavasitāni
Vocativesamyagvyavasita samyagvyavasite samyagvyavasitāni
Accusativesamyagvyavasitam samyagvyavasite samyagvyavasitāni
Instrumentalsamyagvyavasitena samyagvyavasitābhyām samyagvyavasitaiḥ
Dativesamyagvyavasitāya samyagvyavasitābhyām samyagvyavasitebhyaḥ
Ablativesamyagvyavasitāt samyagvyavasitābhyām samyagvyavasitebhyaḥ
Genitivesamyagvyavasitasya samyagvyavasitayoḥ samyagvyavasitānām
Locativesamyagvyavasite samyagvyavasitayoḥ samyagvyavasiteṣu

Compound samyagvyavasita -

Adverb -samyagvyavasitam -samyagvyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria