Declension table of ?samyagvyavasita

Deva

MasculineSingularDualPlural
Nominativesamyagvyavasitaḥ samyagvyavasitau samyagvyavasitāḥ
Vocativesamyagvyavasita samyagvyavasitau samyagvyavasitāḥ
Accusativesamyagvyavasitam samyagvyavasitau samyagvyavasitān
Instrumentalsamyagvyavasitena samyagvyavasitābhyām samyagvyavasitaiḥ samyagvyavasitebhiḥ
Dativesamyagvyavasitāya samyagvyavasitābhyām samyagvyavasitebhyaḥ
Ablativesamyagvyavasitāt samyagvyavasitābhyām samyagvyavasitebhyaḥ
Genitivesamyagvyavasitasya samyagvyavasitayoḥ samyagvyavasitānām
Locativesamyagvyavasite samyagvyavasitayoḥ samyagvyavasiteṣu

Compound samyagvyavasita -

Adverb -samyagvyavasitam -samyagvyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria