Declension table of ?samyagvāntā

Deva

FeminineSingularDualPlural
Nominativesamyagvāntā samyagvānte samyagvāntāḥ
Vocativesamyagvānte samyagvānte samyagvāntāḥ
Accusativesamyagvāntām samyagvānte samyagvāntāḥ
Instrumentalsamyagvāntayā samyagvāntābhyām samyagvāntābhiḥ
Dativesamyagvāntāyai samyagvāntābhyām samyagvāntābhyaḥ
Ablativesamyagvāntāyāḥ samyagvāntābhyām samyagvāntābhyaḥ
Genitivesamyagvāntāyāḥ samyagvāntayoḥ samyagvāntānām
Locativesamyagvāntāyām samyagvāntayoḥ samyagvāntāsu

Adverb -samyagvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria