Declension table of ?samyagvānta

Deva

NeuterSingularDualPlural
Nominativesamyagvāntam samyagvānte samyagvāntāni
Vocativesamyagvānta samyagvānte samyagvāntāni
Accusativesamyagvāntam samyagvānte samyagvāntāni
Instrumentalsamyagvāntena samyagvāntābhyām samyagvāntaiḥ
Dativesamyagvāntāya samyagvāntābhyām samyagvāntebhyaḥ
Ablativesamyagvāntāt samyagvāntābhyām samyagvāntebhyaḥ
Genitivesamyagvāntasya samyagvāntayoḥ samyagvāntānām
Locativesamyagvānte samyagvāntayoḥ samyagvānteṣu

Compound samyagvānta -

Adverb -samyagvāntam -samyagvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria