Declension table of ?samyagjñānatva

Deva

NeuterSingularDualPlural
Nominativesamyagjñānatvam samyagjñānatve samyagjñānatvāni
Vocativesamyagjñānatva samyagjñānatve samyagjñānatvāni
Accusativesamyagjñānatvam samyagjñānatve samyagjñānatvāni
Instrumentalsamyagjñānatvena samyagjñānatvābhyām samyagjñānatvaiḥ
Dativesamyagjñānatvāya samyagjñānatvābhyām samyagjñānatvebhyaḥ
Ablativesamyagjñānatvāt samyagjñānatvābhyām samyagjñānatvebhyaḥ
Genitivesamyagjñānatvasya samyagjñānatvayoḥ samyagjñānatvānām
Locativesamyagjñānatve samyagjñānatvayoḥ samyagjñānatveṣu

Compound samyagjñānatva -

Adverb -samyagjñānatvam -samyagjñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria