Declension table of ?samyagghuta

Deva

NeuterSingularDualPlural
Nominativesamyagghutam samyagghute samyagghutāni
Vocativesamyagghuta samyagghute samyagghutāni
Accusativesamyagghutam samyagghute samyagghutāni
Instrumentalsamyagghutena samyagghutābhyām samyagghutaiḥ
Dativesamyagghutāya samyagghutābhyām samyagghutebhyaḥ
Ablativesamyagghutāt samyagghutābhyām samyagghutebhyaḥ
Genitivesamyagghutasya samyagghutayoḥ samyagghutānām
Locativesamyagghute samyagghutayoḥ samyagghuteṣu

Compound samyagghuta -

Adverb -samyagghutam -samyagghutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria