Declension table of ?samyagghuta

Deva

MasculineSingularDualPlural
Nominativesamyagghutaḥ samyagghutau samyagghutāḥ
Vocativesamyagghuta samyagghutau samyagghutāḥ
Accusativesamyagghutam samyagghutau samyagghutān
Instrumentalsamyagghutena samyagghutābhyām samyagghutaiḥ samyagghutebhiḥ
Dativesamyagghutāya samyagghutābhyām samyagghutebhyaḥ
Ablativesamyagghutāt samyagghutābhyām samyagghutebhyaḥ
Genitivesamyagghutasya samyagghutayoḥ samyagghutānām
Locativesamyagghute samyagghutayoḥ samyagghuteṣu

Compound samyagghuta -

Adverb -samyagghutam -samyagghutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria