Declension table of ?samyaggata

Deva

NeuterSingularDualPlural
Nominativesamyaggatam samyaggate samyaggatāni
Vocativesamyaggata samyaggate samyaggatāni
Accusativesamyaggatam samyaggate samyaggatāni
Instrumentalsamyaggatena samyaggatābhyām samyaggataiḥ
Dativesamyaggatāya samyaggatābhyām samyaggatebhyaḥ
Ablativesamyaggatāt samyaggatābhyām samyaggatebhyaḥ
Genitivesamyaggatasya samyaggatayoḥ samyaggatānām
Locativesamyaggate samyaggatayoḥ samyaggateṣu

Compound samyaggata -

Adverb -samyaggatam -samyaggatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria