Declension table of ?samyaggata

Deva

MasculineSingularDualPlural
Nominativesamyaggataḥ samyaggatau samyaggatāḥ
Vocativesamyaggata samyaggatau samyaggatāḥ
Accusativesamyaggatam samyaggatau samyaggatān
Instrumentalsamyaggatena samyaggatābhyām samyaggataiḥ samyaggatebhiḥ
Dativesamyaggatāya samyaggatābhyām samyaggatebhyaḥ
Ablativesamyaggatāt samyaggatābhyām samyaggatebhyaḥ
Genitivesamyaggatasya samyaggatayoḥ samyaggatānām
Locativesamyaggate samyaggatayoḥ samyaggateṣu

Compound samyaggata -

Adverb -samyaggatam -samyaggatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria