Declension table of ?samyaggamana

Deva

NeuterSingularDualPlural
Nominativesamyaggamanam samyaggamane samyaggamanāni
Vocativesamyaggamana samyaggamane samyaggamanāni
Accusativesamyaggamanam samyaggamane samyaggamanāni
Instrumentalsamyaggamanena samyaggamanābhyām samyaggamanaiḥ
Dativesamyaggamanāya samyaggamanābhyām samyaggamanebhyaḥ
Ablativesamyaggamanāt samyaggamanābhyām samyaggamanebhyaḥ
Genitivesamyaggamanasya samyaggamanayoḥ samyaggamanānām
Locativesamyaggamane samyaggamanayoḥ samyaggamaneṣu

Compound samyaggamana -

Adverb -samyaggamanam -samyaggamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria