Declension table of ?samyagdarśanā

Deva

FeminineSingularDualPlural
Nominativesamyagdarśanā samyagdarśane samyagdarśanāḥ
Vocativesamyagdarśane samyagdarśane samyagdarśanāḥ
Accusativesamyagdarśanām samyagdarśane samyagdarśanāḥ
Instrumentalsamyagdarśanayā samyagdarśanābhyām samyagdarśanābhiḥ
Dativesamyagdarśanāyai samyagdarśanābhyām samyagdarśanābhyaḥ
Ablativesamyagdarśanāyāḥ samyagdarśanābhyām samyagdarśanābhyaḥ
Genitivesamyagdarśanāyāḥ samyagdarśanayoḥ samyagdarśanānām
Locativesamyagdarśanāyām samyagdarśanayoḥ samyagdarśanāsu

Adverb -samyagdarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria