Declension table of ?samyagdagdha

Deva

NeuterSingularDualPlural
Nominativesamyagdagdham samyagdagdhe samyagdagdhāni
Vocativesamyagdagdha samyagdagdhe samyagdagdhāni
Accusativesamyagdagdham samyagdagdhe samyagdagdhāni
Instrumentalsamyagdagdhena samyagdagdhābhyām samyagdagdhaiḥ
Dativesamyagdagdhāya samyagdagdhābhyām samyagdagdhebhyaḥ
Ablativesamyagdagdhāt samyagdagdhābhyām samyagdagdhebhyaḥ
Genitivesamyagdagdhasya samyagdagdhayoḥ samyagdagdhānām
Locativesamyagdagdhe samyagdagdhayoḥ samyagdagdheṣu

Compound samyagdagdha -

Adverb -samyagdagdham -samyagdagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria