Declension table of ?samyagdaṇḍana

Deva

NeuterSingularDualPlural
Nominativesamyagdaṇḍanam samyagdaṇḍane samyagdaṇḍanāni
Vocativesamyagdaṇḍana samyagdaṇḍane samyagdaṇḍanāni
Accusativesamyagdaṇḍanam samyagdaṇḍane samyagdaṇḍanāni
Instrumentalsamyagdaṇḍanena samyagdaṇḍanābhyām samyagdaṇḍanaiḥ
Dativesamyagdaṇḍanāya samyagdaṇḍanābhyām samyagdaṇḍanebhyaḥ
Ablativesamyagdaṇḍanāt samyagdaṇḍanābhyām samyagdaṇḍanebhyaḥ
Genitivesamyagdaṇḍanasya samyagdaṇḍanayoḥ samyagdaṇḍanānām
Locativesamyagdaṇḍane samyagdaṇḍanayoḥ samyagdaṇḍaneṣu

Compound samyagdaṇḍana -

Adverb -samyagdaṇḍanam -samyagdaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria