Declension table of ?samyagbodha

Deva

MasculineSingularDualPlural
Nominativesamyagbodhaḥ samyagbodhau samyagbodhāḥ
Vocativesamyagbodha samyagbodhau samyagbodhāḥ
Accusativesamyagbodham samyagbodhau samyagbodhān
Instrumentalsamyagbodhena samyagbodhābhyām samyagbodhaiḥ samyagbodhebhiḥ
Dativesamyagbodhāya samyagbodhābhyām samyagbodhebhyaḥ
Ablativesamyagbodhāt samyagbodhābhyām samyagbodhebhyaḥ
Genitivesamyagbodhasya samyagbodhayoḥ samyagbodhānām
Locativesamyagbodhe samyagbodhayoḥ samyagbodheṣu

Compound samyagbodha -

Adverb -samyagbodham -samyagbodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria